C 31-7 Tattvajñānasaṃsiddhi

Manuscript culture infobox

Filmed in: C 31/7
Title: Tattvajñānasaṃsiddhi
Dimensions: 27.7 x 15.2 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 304
Remarks:

Reel No. C 31/7

Inventory No. 77576

Title Tattvajñāna and its commentary

Remarks

Author

Subject Vedānta

Language Sanskrit, Nepali (root text is in Sanskrit and commentary is in Nepali language)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 15.5 cm

Binding Hole

Folios 30

Lines per Folio 13–17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta. jñā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaiser Library

Accession No. 304

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ

yasmāt paraṃ kim api nāsti namostu tasmai
saccitsukhāya vidhave puruṣottamāya |

no yaṃtravāg api mano na vidho dhanāya
kṛṣṇāya pūrṇamahase yadunandanāya 1

atidurataraṃ nijasvarūpaṃ
guruśāstrān na vicāryyate yadi
nikaṭaṃ guruśāstrābodhanāt prāk
prakṛtaṃ syāt svatano svayaṃ hi tat 2

na hi nirmathanaṃ vinendhanāgniḥ
parilabhyo nikaṭo pi sann api
guruśāstravicāraṇaṃ vinā
na hi labhyaṃ nijarūpam ātmanaḥ 3 (fol. 1v8–12)

Beginning of the commentary

oṃ namaḥ bhagavate vāsudevāya ❖

nirvighnapūrvaka samāpta havas bhannā nimitta garyākā maṃgalācaraṇa ślokakana graṃthakārakā ādimā śiṣyaharū pani yestai guru bhani śikāunyālāī graṃthakāra leṣatachan yadunandana ti kṛṣṇalāī namaskāra cha kastā kṛṣṇajilāī bhanyā yas jagatmā jauna kṛṣṇadeṣin arko vastu nahunāle sat cit ānanda svarūpa bhayākā vyāpaka bhayākā paramātmā mana vacanakā viṣaya na bhayākā pūrṇa svarūpī kana namaskāra [[ga]]rchū 1 (fol. 1v1–5)

End of the root text

na vāsanānāṃ vaśavarttitāsya
prāṇās tu sarve vaśavarttino syaḥ
prārabdhabhogāya hi vāsanādyā
sā janmahetur na phalapradā ca 194

jñāne samāptasakalaṃ hi karma
tasmin punaḥ kopi vidhir na cāsyaḥ
samādhimaṃtaḥ karaṇasya dharma
kariṣyate cet prakarotu yāvāḥ 195

yasmājñeyaṃ kāryajātaṃ samāptaṃ
tatvajñānāntatvavin mukhya evaḥ
jñeyaṃ kārya śiṣyate yasya prasastatvaṃ
jñāsyābhāsatāṃ yāti duḥkhīḥ 196 (fol. 30v7–12)

End of the commentary

sarvakarmākhilaṃ partha jñāne rapisamākhyate ityādi gītāvākyale sakalakarmajñānasamāpta huṃnāle gari brahma jñānale karma garnu pardaina samādhika pani mana lāgyā garnu mana lāgyā nagarnu tatvajñāni māthi karma garnu bhanyā śāstrako vacana caldaina tadartha karma bhanyāko citaṃ dvārālāī mātra ho tattvajñalāī hoīna 195 (fol. 30v13–16)


Microfilm Details

Reel No. C 31/7

Date of Filming 01-01-1976

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 29v–30r

Catalogued by RT

Date 11-07-2007