C 31-7 Tattvajñānasaṃsiddhi
Manuscript culture infobox
Filmed in: C 31/7
Title: Tattvajñānasaṃsiddhi
Dimensions: 27.7 x 15.2 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 304
Remarks:
Reel No. C 31/7
Inventory No. 77576
Title Tattvajñāna and its commentary
Remarks
Author
Subject Vedānta
Language Sanskrit, Nepali (root text is in Sanskrit and commentary is in Nepali language)
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 15.5 cm
Binding Hole
Folios 30
Lines per Folio 13–17
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta. jñā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit Kaiser Library
Accession No. 304
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning of the root text
śrīgaṇeśāya namaḥ
yasmāt paraṃ kim api nāsti namostu tasmai
saccitsukhāya vidhave puruṣottamāya |
no yaṃtravāg api mano na vidho dhanāya
kṛṣṇāya pūrṇamahase yadunandanāya 1
atidurataraṃ nijasvarūpaṃ
guruśāstrān na vicāryyate yadi
nikaṭaṃ guruśāstrābodhanāt prāk
prakṛtaṃ syāt svatano svayaṃ hi tat 2
na hi nirmathanaṃ vinendhanāgniḥ
parilabhyo nikaṭo pi sann api
guruśāstravicāraṇaṃ vinā
na hi labhyaṃ nijarūpam ātmanaḥ 3 (fol. 1v8–12)
Beginning of the commentary
oṃ namaḥ bhagavate vāsudevāya ❖
nirvighnapūrvaka samāpta havas bhannā nimitta garyākā maṃgalācaraṇa ślokakana graṃthakārakā ādimā śiṣyaharū pani yestai guru bhani śikāunyālāī graṃthakāra leṣatachan yadunandana ti kṛṣṇalāī namaskāra cha kastā kṛṣṇajilāī bhanyā yas jagatmā jauna kṛṣṇadeṣin arko vastu nahunāle sat cit ānanda svarūpa bhayākā vyāpaka bhayākā paramātmā mana vacanakā viṣaya na bhayākā pūrṇa svarūpī kana namaskāra [[ga]]rchū 1 (fol. 1v1–5)
End of the root text
na vāsanānāṃ vaśavarttitāsya
prāṇās tu sarve vaśavarttino syaḥ
prārabdhabhogāya hi vāsanādyā
sā janmahetur na phalapradā ca 194
jñāne samāptasakalaṃ hi karma
tasmin punaḥ kopi vidhir na cāsyaḥ
samādhimaṃtaḥ karaṇasya dharma
kariṣyate cet prakarotu yāvāḥ 195
yasmājñeyaṃ kāryajātaṃ samāptaṃ
tatvajñānāntatvavin mukhya evaḥ
jñeyaṃ kārya śiṣyate yasya prasastatvaṃ
jñāsyābhāsatāṃ yāti duḥkhīḥ 196 (fol. 30v7–12)
End of the commentary
sarvakarmākhilaṃ partha jñāne rapisamākhyate ityādi gītāvākyale sakalakarmajñānasamāpta huṃnāle gari brahma jñānale karma garnu pardaina samādhika pani mana lāgyā garnu mana lāgyā nagarnu tatvajñāni māthi karma garnu bhanyā śāstrako vacana caldaina tadartha karma bhanyāko citaṃ dvārālāī mātra ho tattvajñalāī hoīna 195 (fol. 30v13–16)
Microfilm Details
Reel No. C 31/7
Date of Filming 01-01-1976
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 29v–30r
Catalogued by RT
Date 11-07-2007